Declension table of ?jāmbava

Deva

NeuterSingularDualPlural
Nominativejāmbavam jāmbave jāmbavāni
Vocativejāmbava jāmbave jāmbavāni
Accusativejāmbavam jāmbave jāmbavāni
Instrumentaljāmbavena jāmbavābhyām jāmbavaiḥ
Dativejāmbavāya jāmbavābhyām jāmbavebhyaḥ
Ablativejāmbavāt jāmbavābhyām jāmbavebhyaḥ
Genitivejāmbavasya jāmbavayoḥ jāmbavānām
Locativejāmbave jāmbavayoḥ jāmbaveṣu

Compound jāmbava -

Adverb -jāmbavam -jāmbavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria