Declension table of jāmadagnya

Deva

MasculineSingularDualPlural
Nominativejāmadagnyaḥ jāmadagnyau jāmadagnyāḥ
Vocativejāmadagnya jāmadagnyau jāmadagnyāḥ
Accusativejāmadagnyam jāmadagnyau jāmadagnyān
Instrumentaljāmadagnyena jāmadagnyābhyām jāmadagnyaiḥ jāmadagnyebhiḥ
Dativejāmadagnyāya jāmadagnyābhyām jāmadagnyebhyaḥ
Ablativejāmadagnyāt jāmadagnyābhyām jāmadagnyebhyaḥ
Genitivejāmadagnyasya jāmadagnyayoḥ jāmadagnyānām
Locativejāmadagnye jāmadagnyayoḥ jāmadagnyeṣu

Compound jāmadagnya -

Adverb -jāmadagnyam -jāmadagnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria