Declension table of ?jāmadagnī

Deva

FeminineSingularDualPlural
Nominativejāmadagnī jāmadagnyau jāmadagnyaḥ
Vocativejāmadagni jāmadagnyau jāmadagnyaḥ
Accusativejāmadagnīm jāmadagnyau jāmadagnīḥ
Instrumentaljāmadagnyā jāmadagnībhyām jāmadagnībhiḥ
Dativejāmadagnyai jāmadagnībhyām jāmadagnībhyaḥ
Ablativejāmadagnyāḥ jāmadagnībhyām jāmadagnībhyaḥ
Genitivejāmadagnyāḥ jāmadagnyoḥ jāmadagnīnām
Locativejāmadagnyām jāmadagnyoḥ jāmadagnīṣu

Compound jāmadagni - jāmadagnī -

Adverb -jāmadagni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria