Declension table of jāmātṛtva

Deva

NeuterSingularDualPlural
Nominativejāmātṛtvam jāmātṛtve jāmātṛtvāni
Vocativejāmātṛtva jāmātṛtve jāmātṛtvāni
Accusativejāmātṛtvam jāmātṛtve jāmātṛtvāni
Instrumentaljāmātṛtvena jāmātṛtvābhyām jāmātṛtvaiḥ
Dativejāmātṛtvāya jāmātṛtvābhyām jāmātṛtvebhyaḥ
Ablativejāmātṛtvāt jāmātṛtvābhyām jāmātṛtvebhyaḥ
Genitivejāmātṛtvasya jāmātṛtvayoḥ jāmātṛtvānām
Locativejāmātṛtve jāmātṛtvayoḥ jāmātṛtveṣu

Compound jāmātṛtva -

Adverb -jāmātṛtvam -jāmātṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria