Declension table of jāmātṛ

Deva

MasculineSingularDualPlural
Nominativejāmātā jāmātarau jāmātaraḥ
Vocativejāmātaḥ jāmātarau jāmātaraḥ
Accusativejāmātaram jāmātarau jāmātṝn jāmātaraḥ
Instrumentaljāmātrā jāmātṛbhyām jāmātṛbhiḥ
Dativejāmātre jāmātṛbhyām jāmātṛbhyaḥ
Ablativejāmātuḥ jāmātṛbhyām jāmātṛbhyaḥ
Genitivejāmātuḥ jāmātroḥ jāmātṝṇām
Locativejāmātari jāmātroḥ jāmātṛṣu

Compound jāmātā - jāmātṛ -

Adverb -jāmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria