Declension table of ?jālavatā

Deva

FeminineSingularDualPlural
Nominativejālavatā jālavate jālavatāḥ
Vocativejālavate jālavate jālavatāḥ
Accusativejālavatām jālavate jālavatāḥ
Instrumentaljālavatayā jālavatābhyām jālavatābhiḥ
Dativejālavatāyai jālavatābhyām jālavatābhyaḥ
Ablativejālavatāyāḥ jālavatābhyām jālavatābhyaḥ
Genitivejālavatāyāḥ jālavatayoḥ jālavatānām
Locativejālavatāyām jālavatayoḥ jālavatāsu

Adverb -jālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria