Declension table of ?jālavat

Deva

NeuterSingularDualPlural
Nominativejālavat jālavantī jālavatī jālavanti
Vocativejālavat jālavantī jālavatī jālavanti
Accusativejālavat jālavantī jālavatī jālavanti
Instrumentaljālavatā jālavadbhyām jālavadbhiḥ
Dativejālavate jālavadbhyām jālavadbhyaḥ
Ablativejālavataḥ jālavadbhyām jālavadbhyaḥ
Genitivejālavataḥ jālavatoḥ jālavatām
Locativejālavati jālavatoḥ jālavatsu

Adverb -jālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria