Declension table of jālavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jālavat | jālavantī jālavatī | jālavanti |
Vocative | jālavat | jālavantī jālavatī | jālavanti |
Accusative | jālavat | jālavantī jālavatī | jālavanti |
Instrumental | jālavatā | jālavadbhyām | jālavadbhiḥ |
Dative | jālavate | jālavadbhyām | jālavadbhyaḥ |
Ablative | jālavataḥ | jālavadbhyām | jālavadbhyaḥ |
Genitive | jālavataḥ | jālavatoḥ | jālavatām |
Locative | jālavati | jālavatoḥ | jālavatsu |