सुबन्तावली ?जालवर्वूरक

Roma

पुमान्एकद्विबहु
प्रथमाजालवर्वूरकः जालवर्वूरकौ जालवर्वूरकाः
सम्बोधनम्जालवर्वूरक जालवर्वूरकौ जालवर्वूरकाः
द्वितीयाजालवर्वूरकम् जालवर्वूरकौ जालवर्वूरकान्
तृतीयाजालवर्वूरकेण जालवर्वूरकाभ्याम् जालवर्वूरकैः जालवर्वूरकेभिः
चतुर्थीजालवर्वूरकाय जालवर्वूरकाभ्याम् जालवर्वूरकेभ्यः
पञ्चमीजालवर्वूरकात् जालवर्वूरकाभ्याम् जालवर्वूरकेभ्यः
षष्ठीजालवर्वूरकस्य जालवर्वूरकयोः जालवर्वूरकाणाम्
सप्तमीजालवर्वूरके जालवर्वूरकयोः जालवर्वूरकेषु

समास जालवर्वूरक

अव्यय ॰जालवर्वूरकम् ॰जालवर्वूरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria