Declension table of jālasthāna

Deva

NeuterSingularDualPlural
Nominativejālasthānam jālasthāne jālasthānāni
Vocativejālasthāna jālasthāne jālasthānāni
Accusativejālasthānam jālasthāne jālasthānāni
Instrumentaljālasthānena jālasthānābhyām jālasthānaiḥ
Dativejālasthānāya jālasthānābhyām jālasthānebhyaḥ
Ablativejālasthānāt jālasthānābhyām jālasthānebhyaḥ
Genitivejālasthānasya jālasthānayoḥ jālasthānānām
Locativejālasthāne jālasthānayoḥ jālasthāneṣu

Compound jālasthāna -

Adverb -jālasthānam -jālasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria