Declension table of ?jālamānīya

Deva

MasculineSingularDualPlural
Nominativejālamānīyaḥ jālamānīyau jālamānīyāḥ
Vocativejālamānīya jālamānīyau jālamānīyāḥ
Accusativejālamānīyam jālamānīyau jālamānīyān
Instrumentaljālamānīyena jālamānīyābhyām jālamānīyaiḥ jālamānīyebhiḥ
Dativejālamānīyāya jālamānīyābhyām jālamānīyebhyaḥ
Ablativejālamānīyāt jālamānīyābhyām jālamānīyebhyaḥ
Genitivejālamānīyasya jālamānīyayoḥ jālamānīyānām
Locativejālamānīye jālamānīyayoḥ jālamānīyeṣu

Compound jālamānīya -

Adverb -jālamānīyam -jālamānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria