Declension table of ?jālagardabha

Deva

MasculineSingularDualPlural
Nominativejālagardabhaḥ jālagardabhau jālagardabhāḥ
Vocativejālagardabha jālagardabhau jālagardabhāḥ
Accusativejālagardabham jālagardabhau jālagardabhān
Instrumentaljālagardabhena jālagardabhābhyām jālagardabhaiḥ jālagardabhebhiḥ
Dativejālagardabhāya jālagardabhābhyām jālagardabhebhyaḥ
Ablativejālagardabhāt jālagardabhābhyām jālagardabhebhyaḥ
Genitivejālagardabhasya jālagardabhayoḥ jālagardabhānām
Locativejālagardabhe jālagardabhayoḥ jālagardabheṣu

Compound jālagardabha -

Adverb -jālagardabham -jālagardabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria