सुबन्तावली ?जालाङ्गुलिक

Roma

पुमान्एकद्विबहु
प्रथमाजालाङ्गुलिकः जालाङ्गुलिकौ जालाङ्गुलिकाः
सम्बोधनम्जालाङ्गुलिक जालाङ्गुलिकौ जालाङ्गुलिकाः
द्वितीयाजालाङ्गुलिकम् जालाङ्गुलिकौ जालाङ्गुलिकान्
तृतीयाजालाङ्गुलिकेन जालाङ्गुलिकाभ्याम् जालाङ्गुलिकैः जालाङ्गुलिकेभिः
चतुर्थीजालाङ्गुलिकाय जालाङ्गुलिकाभ्याम् जालाङ्गुलिकेभ्यः
पञ्चमीजालाङ्गुलिकात् जालाङ्गुलिकाभ्याम् जालाङ्गुलिकेभ्यः
षष्ठीजालाङ्गुलिकस्य जालाङ्गुलिकयोः जालाङ्गुलिकानाम्
सप्तमीजालाङ्गुलिके जालाङ्गुलिकयोः जालाङ्गुलिकेषु

समास जालाङ्गुलिक

अव्यय ॰जालाङ्गुलिकम् ॰जालाङ्गुलिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria