Declension table of ?jājvalamāna

Deva

NeuterSingularDualPlural
Nominativejājvalamānam jājvalamāne jājvalamānāni
Vocativejājvalamāna jājvalamāne jājvalamānāni
Accusativejājvalamānam jājvalamāne jājvalamānāni
Instrumentaljājvalamānena jājvalamānābhyām jājvalamānaiḥ
Dativejājvalamānāya jājvalamānābhyām jājvalamānebhyaḥ
Ablativejājvalamānāt jājvalamānābhyām jājvalamānebhyaḥ
Genitivejājvalamānasya jājvalamānayoḥ jājvalamānānām
Locativejājvalamāne jājvalamānayoḥ jājvalamāneṣu

Compound jājvalamāna -

Adverb -jājvalamānam -jājvalamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria