Declension table of ?jājvalamāna

Deva

MasculineSingularDualPlural
Nominativejājvalamānaḥ jājvalamānau jājvalamānāḥ
Vocativejājvalamāna jājvalamānau jājvalamānāḥ
Accusativejājvalamānam jājvalamānau jājvalamānān
Instrumentaljājvalamānena jājvalamānābhyām jājvalamānaiḥ jājvalamānebhiḥ
Dativejājvalamānāya jājvalamānābhyām jājvalamānebhyaḥ
Ablativejājvalamānāt jājvalamānābhyām jājvalamānebhyaḥ
Genitivejājvalamānasya jājvalamānayoḥ jājvalamānānām
Locativejājvalamāne jājvalamānayoḥ jājvalamāneṣu

Compound jājvalamāna -

Adverb -jājvalamānam -jājvalamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria