सुबन्तावली ?जाजमता

Roma

स्त्रीएकद्विबहु
प्रथमाजाजमता जाजमते जाजमताः
सम्बोधनम्जाजमते जाजमते जाजमताः
द्वितीयाजाजमताम् जाजमते जाजमताः
तृतीयाजाजमतया जाजमताभ्याम् जाजमताभिः
चतुर्थीजाजमतायै जाजमताभ्याम् जाजमताभ्यः
पञ्चमीजाजमतायाः जाजमताभ्याम् जाजमताभ्यः
षष्ठीजाजमतायाः जाजमतयोः जाजमतानाम्
सप्तमीजाजमतायाम् जाजमतयोः जाजमतासु

अव्यय ॰जाजमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria