सुबन्तावली ?जाजलि

Roma

पुमान्एकद्विबहु
प्रथमाजाजलिः जाजली जाजलयः
सम्बोधनम्जाजले जाजली जाजलयः
द्वितीयाजाजलिम् जाजली जाजलीन्
तृतीयाजाजलिना जाजलिभ्याम् जाजलिभिः
चतुर्थीजाजलये जाजलिभ्याम् जाजलिभ्यः
पञ्चमीजाजलेः जाजलिभ्याम् जाजलिभ्यः
षष्ठीजाजलेः जाजल्योः जाजलीनाम्
सप्तमीजाजलौ जाजल्योः जाजलिषु

समास जाजलि

अव्यय ॰जाजलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria