Declension table of ?jāgya

Deva

NeuterSingularDualPlural
Nominativejāgyam jāgye jāgyāni
Vocativejāgya jāgye jāgyāni
Accusativejāgyam jāgye jāgyāni
Instrumentaljāgyena jāgyābhyām jāgyaiḥ
Dativejāgyāya jāgyābhyām jāgyebhyaḥ
Ablativejāgyāt jāgyābhyām jāgyebhyaḥ
Genitivejāgyasya jāgyayoḥ jāgyānām
Locativejāgye jāgyayoḥ jāgyeṣu

Compound jāgya -

Adverb -jāgyam -jāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria