Declension table of ?jāgya

Deva

MasculineSingularDualPlural
Nominativejāgyaḥ jāgyau jāgyāḥ
Vocativejāgya jāgyau jāgyāḥ
Accusativejāgyam jāgyau jāgyān
Instrumentaljāgyena jāgyābhyām jāgyaiḥ jāgyebhiḥ
Dativejāgyāya jāgyābhyām jāgyebhyaḥ
Ablativejāgyāt jāgyābhyām jāgyebhyaḥ
Genitivejāgyasya jāgyayoḥ jāgyānām
Locativejāgye jāgyayoḥ jāgyeṣu

Compound jāgya -

Adverb -jāgyam -jāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria