Declension table of ?jāgruṣī

Deva

FeminineSingularDualPlural
Nominativejāgruṣī jāgruṣyau jāgruṣyaḥ
Vocativejāgruṣi jāgruṣyau jāgruṣyaḥ
Accusativejāgruṣīm jāgruṣyau jāgruṣīḥ
Instrumentaljāgruṣyā jāgruṣībhyām jāgruṣībhiḥ
Dativejāgruṣyai jāgruṣībhyām jāgruṣībhyaḥ
Ablativejāgruṣyāḥ jāgruṣībhyām jāgruṣībhyaḥ
Genitivejāgruṣyāḥ jāgruṣyoḥ jāgruṣīṇām
Locativejāgruṣyām jāgruṣyoḥ jāgruṣīṣu

Compound jāgruṣi - jāgruṣī -

Adverb -jāgruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria