Declension table of ?jāgritavatī

Deva

FeminineSingularDualPlural
Nominativejāgritavatī jāgritavatyau jāgritavatyaḥ
Vocativejāgritavati jāgritavatyau jāgritavatyaḥ
Accusativejāgritavatīm jāgritavatyau jāgritavatīḥ
Instrumentaljāgritavatyā jāgritavatībhyām jāgritavatībhiḥ
Dativejāgritavatyai jāgritavatībhyām jāgritavatībhyaḥ
Ablativejāgritavatyāḥ jāgritavatībhyām jāgritavatībhyaḥ
Genitivejāgritavatyāḥ jāgritavatyoḥ jāgritavatīnām
Locativejāgritavatyām jāgritavatyoḥ jāgritavatīṣu

Compound jāgritavati - jāgritavatī -

Adverb -jāgritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria