Declension table of ?jāgritavat

Deva

NeuterSingularDualPlural
Nominativejāgritavat jāgritavantī jāgritavatī jāgritavanti
Vocativejāgritavat jāgritavantī jāgritavatī jāgritavanti
Accusativejāgritavat jāgritavantī jāgritavatī jāgritavanti
Instrumentaljāgritavatā jāgritavadbhyām jāgritavadbhiḥ
Dativejāgritavate jāgritavadbhyām jāgritavadbhyaḥ
Ablativejāgritavataḥ jāgritavadbhyām jāgritavadbhyaḥ
Genitivejāgritavataḥ jāgritavatoḥ jāgritavatām
Locativejāgritavati jāgritavatoḥ jāgritavatsu

Adverb -jāgritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria