Declension table of ?jāgritavat

Deva

MasculineSingularDualPlural
Nominativejāgritavān jāgritavantau jāgritavantaḥ
Vocativejāgritavan jāgritavantau jāgritavantaḥ
Accusativejāgritavantam jāgritavantau jāgritavataḥ
Instrumentaljāgritavatā jāgritavadbhyām jāgritavadbhiḥ
Dativejāgritavate jāgritavadbhyām jāgritavadbhyaḥ
Ablativejāgritavataḥ jāgritavadbhyām jāgritavadbhyaḥ
Genitivejāgritavataḥ jāgritavatoḥ jāgritavatām
Locativejāgritavati jāgritavatoḥ jāgritavatsu

Compound jāgritavat -

Adverb -jāgritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria