Declension table of ?jāgrita

Deva

MasculineSingularDualPlural
Nominativejāgritaḥ jāgritau jāgritāḥ
Vocativejāgrita jāgritau jāgritāḥ
Accusativejāgritam jāgritau jāgritān
Instrumentaljāgritena jāgritābhyām jāgritaiḥ jāgritebhiḥ
Dativejāgritāya jāgritābhyām jāgritebhyaḥ
Ablativejāgritāt jāgritābhyām jāgritebhyaḥ
Genitivejāgritasya jāgritayoḥ jāgritānām
Locativejāgrite jāgritayoḥ jāgriteṣu

Compound jāgrita -

Adverb -jāgritam -jāgritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria