Declension table of ?jāgrāṇa

Deva

MasculineSingularDualPlural
Nominativejāgrāṇaḥ jāgrāṇau jāgrāṇāḥ
Vocativejāgrāṇa jāgrāṇau jāgrāṇāḥ
Accusativejāgrāṇam jāgrāṇau jāgrāṇān
Instrumentaljāgrāṇena jāgrāṇābhyām jāgrāṇaiḥ jāgrāṇebhiḥ
Dativejāgrāṇāya jāgrāṇābhyām jāgrāṇebhyaḥ
Ablativejāgrāṇāt jāgrāṇābhyām jāgrāṇebhyaḥ
Genitivejāgrāṇasya jāgrāṇayoḥ jāgrāṇānām
Locativejāgrāṇe jāgrāṇayoḥ jāgrāṇeṣu

Compound jāgrāṇa -

Adverb -jāgrāṇam -jāgrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria