Declension table of ?jāgarya

Deva

MasculineSingularDualPlural
Nominativejāgaryaḥ jāgaryau jāgaryāḥ
Vocativejāgarya jāgaryau jāgaryāḥ
Accusativejāgaryam jāgaryau jāgaryān
Instrumentaljāgaryeṇa jāgaryābhyām jāgaryaiḥ jāgaryebhiḥ
Dativejāgaryāya jāgaryābhyām jāgaryebhyaḥ
Ablativejāgaryāt jāgaryābhyām jāgaryebhyaḥ
Genitivejāgaryasya jāgaryayoḥ jāgaryāṇām
Locativejāgarye jāgaryayoḥ jāgaryeṣu

Compound jāgarya -

Adverb -jāgaryam -jāgaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria