Declension table of ?jāgartavya

Deva

MasculineSingularDualPlural
Nominativejāgartavyaḥ jāgartavyau jāgartavyāḥ
Vocativejāgartavya jāgartavyau jāgartavyāḥ
Accusativejāgartavyam jāgartavyau jāgartavyān
Instrumentaljāgartavyena jāgartavyābhyām jāgartavyaiḥ jāgartavyebhiḥ
Dativejāgartavyāya jāgartavyābhyām jāgartavyebhyaḥ
Ablativejāgartavyāt jāgartavyābhyām jāgartavyebhyaḥ
Genitivejāgartavyasya jāgartavyayoḥ jāgartavyānām
Locativejāgartavye jāgartavyayoḥ jāgartavyeṣu

Compound jāgartavya -

Adverb -jāgartavyam -jāgartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria