सुबन्तावली ?जागरितवताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | जागरितवता | जागरितवते | जागरितवताः |
सम्बोधनम् | जागरितवते | जागरितवते | जागरितवताः |
द्वितीया | जागरितवताम् | जागरितवते | जागरितवताः |
तृतीया | जागरितवतया | जागरितवताभ्याम् | जागरितवताभिः |
चतुर्थी | जागरितवतायै | जागरितवताभ्याम् | जागरितवताभ्यः |
पञ्चमी | जागरितवतायाः | जागरितवताभ्याम् | जागरितवताभ्यः |
षष्ठी | जागरितवतायाः | जागरितवतयोः | जागरितवतानाम् |
सप्तमी | जागरितवतायाम् | जागरितवतयोः | जागरितवतासु |