Declension table of jāgaritavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgaritavat | jāgaritavantī jāgaritavatī | jāgaritavanti |
Vocative | jāgaritavat | jāgaritavantī jāgaritavatī | jāgaritavanti |
Accusative | jāgaritavat | jāgaritavantī jāgaritavatī | jāgaritavanti |
Instrumental | jāgaritavatā | jāgaritavadbhyām | jāgaritavadbhiḥ |
Dative | jāgaritavate | jāgaritavadbhyām | jāgaritavadbhyaḥ |
Ablative | jāgaritavataḥ | jāgaritavadbhyām | jāgaritavadbhyaḥ |
Genitive | jāgaritavataḥ | jāgaritavatoḥ | jāgaritavatām |
Locative | jāgaritavati | jāgaritavatoḥ | jāgaritavatsu |