Declension table of jāgarita

Deva

MasculineSingularDualPlural
Nominativejāgaritaḥ jāgaritau jāgaritāḥ
Vocativejāgarita jāgaritau jāgaritāḥ
Accusativejāgaritam jāgaritau jāgaritān
Instrumentaljāgaritena jāgaritābhyām jāgaritaiḥ jāgaritebhiḥ
Dativejāgaritāya jāgaritābhyām jāgaritebhyaḥ
Ablativejāgaritāt jāgaritābhyām jāgaritebhyaḥ
Genitivejāgaritasya jāgaritayoḥ jāgaritānām
Locativejāgarite jāgaritayoḥ jāgariteṣu

Compound jāgarita -

Adverb -jāgaritam -jāgaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria