Declension table of ?jāgaritṛ

Deva

NeuterSingularDualPlural
Nominativejāgaritṛ jāgaritṛṇī jāgaritṝṇi
Vocativejāgaritṛ jāgaritṛṇī jāgaritṝṇi
Accusativejāgaritṛ jāgaritṛṇī jāgaritṝṇi
Instrumentaljāgaritṛṇā jāgaritṛbhyām jāgaritṛbhiḥ
Dativejāgaritṛṇe jāgaritṛbhyām jāgaritṛbhyaḥ
Ablativejāgaritṛṇaḥ jāgaritṛbhyām jāgaritṛbhyaḥ
Genitivejāgaritṛṇaḥ jāgaritṛṇoḥ jāgaritṝṇām
Locativejāgaritṛṇi jāgaritṛṇoḥ jāgaritṛṣu

Compound jāgaritṛ -

Adverb -jāgaritṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria