Declension table of ?jāgarin

Deva

NeuterSingularDualPlural
Nominativejāgari jāgariṇī jāgarīṇi
Vocativejāgarin jāgari jāgariṇī jāgarīṇi
Accusativejāgari jāgariṇī jāgarīṇi
Instrumentaljāgariṇā jāgaribhyām jāgaribhiḥ
Dativejāgariṇe jāgaribhyām jāgaribhyaḥ
Ablativejāgariṇaḥ jāgaribhyām jāgaribhyaḥ
Genitivejāgariṇaḥ jāgariṇoḥ jāgariṇām
Locativejāgariṇi jāgariṇoḥ jāgariṣu

Compound jāgari -

Adverb -jāgari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria