Declension table of ?jāgariṣyat

Deva

MasculineSingularDualPlural
Nominativejāgariṣyan jāgariṣyantau jāgariṣyantaḥ
Vocativejāgariṣyan jāgariṣyantau jāgariṣyantaḥ
Accusativejāgariṣyantam jāgariṣyantau jāgariṣyataḥ
Instrumentaljāgariṣyatā jāgariṣyadbhyām jāgariṣyadbhiḥ
Dativejāgariṣyate jāgariṣyadbhyām jāgariṣyadbhyaḥ
Ablativejāgariṣyataḥ jāgariṣyadbhyām jāgariṣyadbhyaḥ
Genitivejāgariṣyataḥ jāgariṣyatoḥ jāgariṣyatām
Locativejāgariṣyati jāgariṣyatoḥ jāgariṣyatsu

Compound jāgariṣyat -

Adverb -jāgariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria