Declension table of jāgarayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgarayitavyam | jāgarayitavye | jāgarayitavyāni |
Vocative | jāgarayitavya | jāgarayitavye | jāgarayitavyāni |
Accusative | jāgarayitavyam | jāgarayitavye | jāgarayitavyāni |
Instrumental | jāgarayitavyena | jāgarayitavyābhyām | jāgarayitavyaiḥ |
Dative | jāgarayitavyāya | jāgarayitavyābhyām | jāgarayitavyebhyaḥ |
Ablative | jāgarayitavyāt | jāgarayitavyābhyām | jāgarayitavyebhyaḥ |
Genitive | jāgarayitavyasya | jāgarayitavyayoḥ | jāgarayitavyānām |
Locative | jāgarayitavye | jāgarayitavyayoḥ | jāgarayitavyeṣu |