Declension table of jāgarayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgarayiṣyat | jāgarayiṣyantī jāgarayiṣyatī | jāgarayiṣyanti |
Vocative | jāgarayiṣyat | jāgarayiṣyantī jāgarayiṣyatī | jāgarayiṣyanti |
Accusative | jāgarayiṣyat | jāgarayiṣyantī jāgarayiṣyatī | jāgarayiṣyanti |
Instrumental | jāgarayiṣyatā | jāgarayiṣyadbhyām | jāgarayiṣyadbhiḥ |
Dative | jāgarayiṣyate | jāgarayiṣyadbhyām | jāgarayiṣyadbhyaḥ |
Ablative | jāgarayiṣyataḥ | jāgarayiṣyadbhyām | jāgarayiṣyadbhyaḥ |
Genitive | jāgarayiṣyataḥ | jāgarayiṣyatoḥ | jāgarayiṣyatām |
Locative | jāgarayiṣyati | jāgarayiṣyatoḥ | jāgarayiṣyatsu |