Declension table of jāgarayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgarayiṣyantī | jāgarayiṣyantyau | jāgarayiṣyantyaḥ |
Vocative | jāgarayiṣyanti | jāgarayiṣyantyau | jāgarayiṣyantyaḥ |
Accusative | jāgarayiṣyantīm | jāgarayiṣyantyau | jāgarayiṣyantīḥ |
Instrumental | jāgarayiṣyantyā | jāgarayiṣyantībhyām | jāgarayiṣyantībhiḥ |
Dative | jāgarayiṣyantyai | jāgarayiṣyantībhyām | jāgarayiṣyantībhyaḥ |
Ablative | jāgarayiṣyantyāḥ | jāgarayiṣyantībhyām | jāgarayiṣyantībhyaḥ |
Genitive | jāgarayiṣyantyāḥ | jāgarayiṣyantyoḥ | jāgarayiṣyantīnām |
Locative | jāgarayiṣyantyām | jāgarayiṣyantyoḥ | jāgarayiṣyantīṣu |