Declension table of ?jāgarayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejāgarayiṣyamāṇā jāgarayiṣyamāṇe jāgarayiṣyamāṇāḥ
Vocativejāgarayiṣyamāṇe jāgarayiṣyamāṇe jāgarayiṣyamāṇāḥ
Accusativejāgarayiṣyamāṇām jāgarayiṣyamāṇe jāgarayiṣyamāṇāḥ
Instrumentaljāgarayiṣyamāṇayā jāgarayiṣyamāṇābhyām jāgarayiṣyamāṇābhiḥ
Dativejāgarayiṣyamāṇāyai jāgarayiṣyamāṇābhyām jāgarayiṣyamāṇābhyaḥ
Ablativejāgarayiṣyamāṇāyāḥ jāgarayiṣyamāṇābhyām jāgarayiṣyamāṇābhyaḥ
Genitivejāgarayiṣyamāṇāyāḥ jāgarayiṣyamāṇayoḥ jāgarayiṣyamāṇānām
Locativejāgarayiṣyamāṇāyām jāgarayiṣyamāṇayoḥ jāgarayiṣyamāṇāsu

Adverb -jāgarayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria