Declension table of jāgarayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejāgarayiṣyamāṇaḥ jāgarayiṣyamāṇau jāgarayiṣyamāṇāḥ
Vocativejāgarayiṣyamāṇa jāgarayiṣyamāṇau jāgarayiṣyamāṇāḥ
Accusativejāgarayiṣyamāṇam jāgarayiṣyamāṇau jāgarayiṣyamāṇān
Instrumentaljāgarayiṣyamāṇena jāgarayiṣyamāṇābhyām jāgarayiṣyamāṇaiḥ
Dativejāgarayiṣyamāṇāya jāgarayiṣyamāṇābhyām jāgarayiṣyamāṇebhyaḥ
Ablativejāgarayiṣyamāṇāt jāgarayiṣyamāṇābhyām jāgarayiṣyamāṇebhyaḥ
Genitivejāgarayiṣyamāṇasya jāgarayiṣyamāṇayoḥ jāgarayiṣyamāṇānām
Locativejāgarayiṣyamāṇe jāgarayiṣyamāṇayoḥ jāgarayiṣyamāṇeṣu

Compound jāgarayiṣyamāṇa -

Adverb -jāgarayiṣyamāṇam -jāgarayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria