Declension table of ?jāgarayamāṇa

Deva

NeuterSingularDualPlural
Nominativejāgarayamāṇam jāgarayamāṇe jāgarayamāṇāni
Vocativejāgarayamāṇa jāgarayamāṇe jāgarayamāṇāni
Accusativejāgarayamāṇam jāgarayamāṇe jāgarayamāṇāni
Instrumentaljāgarayamāṇena jāgarayamāṇābhyām jāgarayamāṇaiḥ
Dativejāgarayamāṇāya jāgarayamāṇābhyām jāgarayamāṇebhyaḥ
Ablativejāgarayamāṇāt jāgarayamāṇābhyām jāgarayamāṇebhyaḥ
Genitivejāgarayamāṇasya jāgarayamāṇayoḥ jāgarayamāṇānām
Locativejāgarayamāṇe jāgarayamāṇayoḥ jāgarayamāṇeṣu

Compound jāgarayamāṇa -

Adverb -jāgarayamāṇam -jāgarayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria