Declension table of ?jāgarayamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgarayamāṇam | jāgarayamāṇe | jāgarayamāṇāni |
Vocative | jāgarayamāṇa | jāgarayamāṇe | jāgarayamāṇāni |
Accusative | jāgarayamāṇam | jāgarayamāṇe | jāgarayamāṇāni |
Instrumental | jāgarayamāṇena | jāgarayamāṇābhyām | jāgarayamāṇaiḥ |
Dative | jāgarayamāṇāya | jāgarayamāṇābhyām | jāgarayamāṇebhyaḥ |
Ablative | jāgarayamāṇāt | jāgarayamāṇābhyām | jāgarayamāṇebhyaḥ |
Genitive | jāgarayamāṇasya | jāgarayamāṇayoḥ | jāgarayamāṇānām |
Locative | jāgarayamāṇe | jāgarayamāṇayoḥ | jāgarayamāṇeṣu |