Declension table of ?jāgarayamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgarayamāṇaḥ | jāgarayamāṇau | jāgarayamāṇāḥ |
Vocative | jāgarayamāṇa | jāgarayamāṇau | jāgarayamāṇāḥ |
Accusative | jāgarayamāṇam | jāgarayamāṇau | jāgarayamāṇān |
Instrumental | jāgarayamāṇena | jāgarayamāṇābhyām | jāgarayamāṇaiḥ jāgarayamāṇebhiḥ |
Dative | jāgarayamāṇāya | jāgarayamāṇābhyām | jāgarayamāṇebhyaḥ |
Ablative | jāgarayamāṇāt | jāgarayamāṇābhyām | jāgarayamāṇebhyaḥ |
Genitive | jāgarayamāṇasya | jāgarayamāṇayoḥ | jāgarayamāṇānām |
Locative | jāgarayamāṇe | jāgarayamāṇayoḥ | jāgarayamāṇeṣu |