Declension table of ?jāgaraka

Deva

MasculineSingularDualPlural
Nominativejāgarakaḥ jāgarakau jāgarakāḥ
Vocativejāgaraka jāgarakau jāgarakāḥ
Accusativejāgarakam jāgarakau jāgarakān
Instrumentaljāgarakeṇa jāgarakābhyām jāgarakaiḥ jāgarakebhiḥ
Dativejāgarakāya jāgarakābhyām jāgarakebhyaḥ
Ablativejāgarakāt jāgarakābhyām jāgarakebhyaḥ
Genitivejāgarakasya jāgarakayoḥ jāgarakāṇām
Locativejāgarake jāgarakayoḥ jāgarakeṣu

Compound jāgaraka -

Adverb -jāgarakam -jāgarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria