Declension table of ?jāgaraṇīyā

Deva

FeminineSingularDualPlural
Nominativejāgaraṇīyā jāgaraṇīye jāgaraṇīyāḥ
Vocativejāgaraṇīye jāgaraṇīye jāgaraṇīyāḥ
Accusativejāgaraṇīyām jāgaraṇīye jāgaraṇīyāḥ
Instrumentaljāgaraṇīyayā jāgaraṇīyābhyām jāgaraṇīyābhiḥ
Dativejāgaraṇīyāyai jāgaraṇīyābhyām jāgaraṇīyābhyaḥ
Ablativejāgaraṇīyāyāḥ jāgaraṇīyābhyām jāgaraṇīyābhyaḥ
Genitivejāgaraṇīyāyāḥ jāgaraṇīyayoḥ jāgaraṇīyānām
Locativejāgaraṇīyāyām jāgaraṇīyayoḥ jāgaraṇīyāsu

Adverb -jāgaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria