Declension table of ?jāgaraṇīya

Deva

NeuterSingularDualPlural
Nominativejāgaraṇīyam jāgaraṇīye jāgaraṇīyāni
Vocativejāgaraṇīya jāgaraṇīye jāgaraṇīyāni
Accusativejāgaraṇīyam jāgaraṇīye jāgaraṇīyāni
Instrumentaljāgaraṇīyena jāgaraṇīyābhyām jāgaraṇīyaiḥ
Dativejāgaraṇīyāya jāgaraṇīyābhyām jāgaraṇīyebhyaḥ
Ablativejāgaraṇīyāt jāgaraṇīyābhyām jāgaraṇīyebhyaḥ
Genitivejāgaraṇīyasya jāgaraṇīyayoḥ jāgaraṇīyānām
Locativejāgaraṇīye jāgaraṇīyayoḥ jāgaraṇīyeṣu

Compound jāgaraṇīya -

Adverb -jāgaraṇīyam -jāgaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria