Declension table of jāgaraṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāgaraṇīyam | jāgaraṇīye | jāgaraṇīyāni |
Vocative | jāgaraṇīya | jāgaraṇīye | jāgaraṇīyāni |
Accusative | jāgaraṇīyam | jāgaraṇīye | jāgaraṇīyāni |
Instrumental | jāgaraṇīyena | jāgaraṇīyābhyām | jāgaraṇīyaiḥ |
Dative | jāgaraṇīyāya | jāgaraṇīyābhyām | jāgaraṇīyebhyaḥ |
Ablative | jāgaraṇīyāt | jāgaraṇīyābhyām | jāgaraṇīyebhyaḥ |
Genitive | jāgaraṇīyasya | jāgaraṇīyayoḥ | jāgaraṇīyānām |
Locative | jāgaraṇīye | jāgaraṇīyayoḥ | jāgaraṇīyeṣu |