Declension table of ?jāgaraṇīya

Deva

MasculineSingularDualPlural
Nominativejāgaraṇīyaḥ jāgaraṇīyau jāgaraṇīyāḥ
Vocativejāgaraṇīya jāgaraṇīyau jāgaraṇīyāḥ
Accusativejāgaraṇīyam jāgaraṇīyau jāgaraṇīyān
Instrumentaljāgaraṇīyena jāgaraṇīyābhyām jāgaraṇīyaiḥ jāgaraṇīyebhiḥ
Dativejāgaraṇīyāya jāgaraṇīyābhyām jāgaraṇīyebhyaḥ
Ablativejāgaraṇīyāt jāgaraṇīyābhyām jāgaraṇīyebhyaḥ
Genitivejāgaraṇīyasya jāgaraṇīyayoḥ jāgaraṇīyānām
Locativejāgaraṇīye jāgaraṇīyayoḥ jāgaraṇīyeṣu

Compound jāgaraṇīya -

Adverb -jāgaraṇīyam -jāgaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria