Declension table of ?jāgadyamāna

Deva

NeuterSingularDualPlural
Nominativejāgadyamānam jāgadyamāne jāgadyamānāni
Vocativejāgadyamāna jāgadyamāne jāgadyamānāni
Accusativejāgadyamānam jāgadyamāne jāgadyamānāni
Instrumentaljāgadyamānena jāgadyamānābhyām jāgadyamānaiḥ
Dativejāgadyamānāya jāgadyamānābhyām jāgadyamānebhyaḥ
Ablativejāgadyamānāt jāgadyamānābhyām jāgadyamānebhyaḥ
Genitivejāgadyamānasya jāgadyamānayoḥ jāgadyamānānām
Locativejāgadyamāne jāgadyamānayoḥ jāgadyamāneṣu

Compound jāgadyamāna -

Adverb -jāgadyamānam -jāgadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria