Declension table of jāgadīśī

Deva

FeminineSingularDualPlural
Nominativejāgadīśī jāgadīśyau jāgadīśyaḥ
Vocativejāgadīśi jāgadīśyau jāgadīśyaḥ
Accusativejāgadīśīm jāgadīśyau jāgadīśīḥ
Instrumentaljāgadīśyā jāgadīśībhyām jāgadīśībhiḥ
Dativejāgadīśyai jāgadīśībhyām jāgadīśībhyaḥ
Ablativejāgadīśyāḥ jāgadīśībhyām jāgadīśībhyaḥ
Genitivejāgadīśyāḥ jāgadīśyoḥ jāgadīśīnām
Locativejāgadīśyām jāgadīśyoḥ jāgadīśīṣu

Compound jāgadīśi - jāgadīśī -

Adverb -jāgadīśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria