Declension table of ?jāgārya

Deva

MasculineSingularDualPlural
Nominativejāgāryaḥ jāgāryau jāgāryāḥ
Vocativejāgārya jāgāryau jāgāryāḥ
Accusativejāgāryam jāgāryau jāgāryān
Instrumentaljāgāryeṇa jāgāryābhyām jāgāryaiḥ jāgāryebhiḥ
Dativejāgāryāya jāgāryābhyām jāgāryebhyaḥ
Ablativejāgāryāt jāgāryābhyām jāgāryebhyaḥ
Genitivejāgāryasya jāgāryayoḥ jāgāryāṇām
Locativejāgārye jāgāryayoḥ jāgāryeṣu

Compound jāgārya -

Adverb -jāgāryam -jāgāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria