Declension table of jāgṛvi

Deva

MasculineSingularDualPlural
Nominativejāgṛviḥ jāgṛvī jāgṛvayaḥ
Vocativejāgṛve jāgṛvī jāgṛvayaḥ
Accusativejāgṛvim jāgṛvī jāgṛvīn
Instrumentaljāgṛviṇā jāgṛvibhyām jāgṛvibhiḥ
Dativejāgṛvaye jāgṛvibhyām jāgṛvibhyaḥ
Ablativejāgṛveḥ jāgṛvibhyām jāgṛvibhyaḥ
Genitivejāgṛveḥ jāgṛvyoḥ jāgṛvīṇām
Locativejāgṛvau jāgṛvyoḥ jāgṛviṣu

Compound jāgṛvi -

Adverb -jāgṛvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria