Declension table of jāgṛvi

Deva

FeminineSingularDualPlural
Nominativejāgṛviḥ jāgṛvī jāgṛvayaḥ
Vocativejāgṛve jāgṛvī jāgṛvayaḥ
Accusativejāgṛvim jāgṛvī jāgṛvīḥ
Instrumentaljāgṛvyā jāgṛvibhyām jāgṛvibhiḥ
Dativejāgṛvyai jāgṛvaye jāgṛvibhyām jāgṛvibhyaḥ
Ablativejāgṛvyāḥ jāgṛveḥ jāgṛvibhyām jāgṛvibhyaḥ
Genitivejāgṛvyāḥ jāgṛveḥ jāgṛvyoḥ jāgṛvīṇām
Locativejāgṛvyām jāgṛvau jāgṛvyoḥ jāgṛviṣu

Compound jāgṛvi -

Adverb -jāgṛvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria