Declension table of jāṅgulī

Deva

FeminineSingularDualPlural
Nominativejāṅgulī jāṅgulyau jāṅgulyaḥ
Vocativejāṅguli jāṅgulyau jāṅgulyaḥ
Accusativejāṅgulīm jāṅgulyau jāṅgulīḥ
Instrumentaljāṅgulyā jāṅgulībhyām jāṅgulībhiḥ
Dativejāṅgulyai jāṅgulībhyām jāṅgulībhyaḥ
Ablativejāṅgulyāḥ jāṅgulībhyām jāṅgulībhyaḥ
Genitivejāṅgulyāḥ jāṅgulyoḥ jāṅgulīnām
Locativejāṅgulyām jāṅgulyoḥ jāṅgulīṣu

Compound jāṅguli - jāṅgulī -

Adverb -jāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria